Declension table of ?vaiśākhin

Deva

MasculineSingularDualPlural
Nominativevaiśākhī vaiśākhinau vaiśākhinaḥ
Vocativevaiśākhin vaiśākhinau vaiśākhinaḥ
Accusativevaiśākhinam vaiśākhinau vaiśākhinaḥ
Instrumentalvaiśākhinā vaiśākhibhyām vaiśākhibhiḥ
Dativevaiśākhine vaiśākhibhyām vaiśākhibhyaḥ
Ablativevaiśākhinaḥ vaiśākhibhyām vaiśākhibhyaḥ
Genitivevaiśākhinaḥ vaiśākhinoḥ vaiśākhinām
Locativevaiśākhini vaiśākhinoḥ vaiśākhiṣu

Compound vaiśākhi -

Adverb -vaiśākhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria