Declension table of vaiśākhī

Deva

FeminineSingularDualPlural
Nominativevaiśākhī vaiśākhyau vaiśākhyaḥ
Vocativevaiśākhi vaiśākhyau vaiśākhyaḥ
Accusativevaiśākhīm vaiśākhyau vaiśākhīḥ
Instrumentalvaiśākhyā vaiśākhībhyām vaiśākhībhiḥ
Dativevaiśākhyai vaiśākhībhyām vaiśākhībhyaḥ
Ablativevaiśākhyāḥ vaiśākhībhyām vaiśākhībhyaḥ
Genitivevaiśākhyāḥ vaiśākhyoḥ vaiśākhīnām
Locativevaiśākhyām vaiśākhyoḥ vaiśākhīṣu

Compound vaiśākhi - vaiśākhī -

Adverb -vaiśākhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria