Declension table of vaiyuṣṭa

Deva

NeuterSingularDualPlural
Nominativevaiyuṣṭam vaiyuṣṭe vaiyuṣṭāni
Vocativevaiyuṣṭa vaiyuṣṭe vaiyuṣṭāni
Accusativevaiyuṣṭam vaiyuṣṭe vaiyuṣṭāni
Instrumentalvaiyuṣṭena vaiyuṣṭābhyām vaiyuṣṭaiḥ
Dativevaiyuṣṭāya vaiyuṣṭābhyām vaiyuṣṭebhyaḥ
Ablativevaiyuṣṭāt vaiyuṣṭābhyām vaiyuṣṭebhyaḥ
Genitivevaiyuṣṭasya vaiyuṣṭayoḥ vaiyuṣṭānām
Locativevaiyuṣṭe vaiyuṣṭayoḥ vaiyuṣṭeṣu

Compound vaiyuṣṭa -

Adverb -vaiyuṣṭam -vaiyuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria