Declension table of ?vaiyathita

Deva

MasculineSingularDualPlural
Nominativevaiyathitaḥ vaiyathitau vaiyathitāḥ
Vocativevaiyathita vaiyathitau vaiyathitāḥ
Accusativevaiyathitam vaiyathitau vaiyathitān
Instrumentalvaiyathitena vaiyathitābhyām vaiyathitaiḥ vaiyathitebhiḥ
Dativevaiyathitāya vaiyathitābhyām vaiyathitebhyaḥ
Ablativevaiyathitāt vaiyathitābhyām vaiyathitebhyaḥ
Genitivevaiyathitasya vaiyathitayoḥ vaiyathitānām
Locativevaiyathite vaiyathitayoḥ vaiyathiteṣu

Compound vaiyathita -

Adverb -vaiyathitam -vaiyathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria