Declension table of ?vaiyalkaśa

Deva

MasculineSingularDualPlural
Nominativevaiyalkaśaḥ vaiyalkaśau vaiyalkaśāḥ
Vocativevaiyalkaśa vaiyalkaśau vaiyalkaśāḥ
Accusativevaiyalkaśam vaiyalkaśau vaiyalkaśān
Instrumentalvaiyalkaśena vaiyalkaśābhyām vaiyalkaśaiḥ vaiyalkaśebhiḥ
Dativevaiyalkaśāya vaiyalkaśābhyām vaiyalkaśebhyaḥ
Ablativevaiyalkaśāt vaiyalkaśābhyām vaiyalkaśebhyaḥ
Genitivevaiyalkaśasya vaiyalkaśayoḥ vaiyalkaśānām
Locativevaiyalkaśe vaiyalkaśayoḥ vaiyalkaśeṣu

Compound vaiyalkaśa -

Adverb -vaiyalkaśam -vaiyalkaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria