Declension table of ?vaiyagrya

Deva

NeuterSingularDualPlural
Nominativevaiyagryam vaiyagrye vaiyagryāṇi
Vocativevaiyagrya vaiyagrye vaiyagryāṇi
Accusativevaiyagryam vaiyagrye vaiyagryāṇi
Instrumentalvaiyagryeṇa vaiyagryābhyām vaiyagryaiḥ
Dativevaiyagryāya vaiyagryābhyām vaiyagryebhyaḥ
Ablativevaiyagryāt vaiyagryābhyām vaiyagryebhyaḥ
Genitivevaiyagryasya vaiyagryayoḥ vaiyagryāṇām
Locativevaiyagrye vaiyagryayoḥ vaiyagryeṣu

Compound vaiyagrya -

Adverb -vaiyagryam -vaiyagryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria