Declension table of ?vaiyagra

Deva

NeuterSingularDualPlural
Nominativevaiyagram vaiyagre vaiyagrāṇi
Vocativevaiyagra vaiyagre vaiyagrāṇi
Accusativevaiyagram vaiyagre vaiyagrāṇi
Instrumentalvaiyagreṇa vaiyagrābhyām vaiyagraiḥ
Dativevaiyagrāya vaiyagrābhyām vaiyagrebhyaḥ
Ablativevaiyagrāt vaiyagrābhyām vaiyagrebhyaḥ
Genitivevaiyagrasya vaiyagrayoḥ vaiyagrāṇām
Locativevaiyagre vaiyagrayoḥ vaiyagreṣu

Compound vaiyagra -

Adverb -vaiyagram -vaiyagrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria