Declension table of ?vaiyāvṛttyakarā

Deva

FeminineSingularDualPlural
Nominativevaiyāvṛttyakarā vaiyāvṛttyakare vaiyāvṛttyakarāḥ
Vocativevaiyāvṛttyakare vaiyāvṛttyakare vaiyāvṛttyakarāḥ
Accusativevaiyāvṛttyakarām vaiyāvṛttyakare vaiyāvṛttyakarāḥ
Instrumentalvaiyāvṛttyakarayā vaiyāvṛttyakarābhyām vaiyāvṛttyakarābhiḥ
Dativevaiyāvṛttyakarāyai vaiyāvṛttyakarābhyām vaiyāvṛttyakarābhyaḥ
Ablativevaiyāvṛttyakarāyāḥ vaiyāvṛttyakarābhyām vaiyāvṛttyakarābhyaḥ
Genitivevaiyāvṛttyakarāyāḥ vaiyāvṛttyakarayoḥ vaiyāvṛttyakarāṇām
Locativevaiyāvṛttyakarāyām vaiyāvṛttyakarayoḥ vaiyāvṛttyakarāsu

Adverb -vaiyāvṛttyakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria