Declension table of ?vaiyāvṛttyakara

Deva

NeuterSingularDualPlural
Nominativevaiyāvṛttyakaram vaiyāvṛttyakare vaiyāvṛttyakarāṇi
Vocativevaiyāvṛttyakara vaiyāvṛttyakare vaiyāvṛttyakarāṇi
Accusativevaiyāvṛttyakaram vaiyāvṛttyakare vaiyāvṛttyakarāṇi
Instrumentalvaiyāvṛttyakareṇa vaiyāvṛttyakarābhyām vaiyāvṛttyakaraiḥ
Dativevaiyāvṛttyakarāya vaiyāvṛttyakarābhyām vaiyāvṛttyakarebhyaḥ
Ablativevaiyāvṛttyakarāt vaiyāvṛttyakarābhyām vaiyāvṛttyakarebhyaḥ
Genitivevaiyāvṛttyakarasya vaiyāvṛttyakarayoḥ vaiyāvṛttyakarāṇām
Locativevaiyāvṛttyakare vaiyāvṛttyakarayoḥ vaiyāvṛttyakareṣu

Compound vaiyāvṛttyakara -

Adverb -vaiyāvṛttyakaram -vaiyāvṛttyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria