Declension table of ?vaiyāvṛttyakara

Deva

MasculineSingularDualPlural
Nominativevaiyāvṛttyakaraḥ vaiyāvṛttyakarau vaiyāvṛttyakarāḥ
Vocativevaiyāvṛttyakara vaiyāvṛttyakarau vaiyāvṛttyakarāḥ
Accusativevaiyāvṛttyakaram vaiyāvṛttyakarau vaiyāvṛttyakarān
Instrumentalvaiyāvṛttyakareṇa vaiyāvṛttyakarābhyām vaiyāvṛttyakaraiḥ vaiyāvṛttyakarebhiḥ
Dativevaiyāvṛttyakarāya vaiyāvṛttyakarābhyām vaiyāvṛttyakarebhyaḥ
Ablativevaiyāvṛttyakarāt vaiyāvṛttyakarābhyām vaiyāvṛttyakarebhyaḥ
Genitivevaiyāvṛttyakarasya vaiyāvṛttyakarayoḥ vaiyāvṛttyakarāṇām
Locativevaiyāvṛttyakare vaiyāvṛttyakarayoḥ vaiyāvṛttyakareṣu

Compound vaiyāvṛttyakara -

Adverb -vaiyāvṛttyakaram -vaiyāvṛttyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria