Declension table of ?vaiyāvṛttyā

Deva

FeminineSingularDualPlural
Nominativevaiyāvṛttyā vaiyāvṛttye vaiyāvṛttyāḥ
Vocativevaiyāvṛttye vaiyāvṛttye vaiyāvṛttyāḥ
Accusativevaiyāvṛttyām vaiyāvṛttye vaiyāvṛttyāḥ
Instrumentalvaiyāvṛttyayā vaiyāvṛttyābhyām vaiyāvṛttyābhiḥ
Dativevaiyāvṛttyāyai vaiyāvṛttyābhyām vaiyāvṛttyābhyaḥ
Ablativevaiyāvṛttyāyāḥ vaiyāvṛttyābhyām vaiyāvṛttyābhyaḥ
Genitivevaiyāvṛttyāyāḥ vaiyāvṛttyayoḥ vaiyāvṛttyānām
Locativevaiyāvṛttyāyām vaiyāvṛttyayoḥ vaiyāvṛttyāsu

Adverb -vaiyāvṛttyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria