Declension table of ?vaiyāvṛttya

Deva

NeuterSingularDualPlural
Nominativevaiyāvṛttyam vaiyāvṛttye vaiyāvṛttyāni
Vocativevaiyāvṛttya vaiyāvṛttye vaiyāvṛttyāni
Accusativevaiyāvṛttyam vaiyāvṛttye vaiyāvṛttyāni
Instrumentalvaiyāvṛttyena vaiyāvṛttyābhyām vaiyāvṛttyaiḥ
Dativevaiyāvṛttyāya vaiyāvṛttyābhyām vaiyāvṛttyebhyaḥ
Ablativevaiyāvṛttyāt vaiyāvṛttyābhyām vaiyāvṛttyebhyaḥ
Genitivevaiyāvṛttyasya vaiyāvṛttyayoḥ vaiyāvṛttyānām
Locativevaiyāvṛttye vaiyāvṛttyayoḥ vaiyāvṛttyeṣu

Compound vaiyāvṛttya -

Adverb -vaiyāvṛttyam -vaiyāvṛttyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria