Declension table of ?vaiyāvṛttya

Deva

MasculineSingularDualPlural
Nominativevaiyāvṛttyaḥ vaiyāvṛttyau vaiyāvṛttyāḥ
Vocativevaiyāvṛttya vaiyāvṛttyau vaiyāvṛttyāḥ
Accusativevaiyāvṛttyam vaiyāvṛttyau vaiyāvṛttyān
Instrumentalvaiyāvṛttyena vaiyāvṛttyābhyām vaiyāvṛttyaiḥ vaiyāvṛttyebhiḥ
Dativevaiyāvṛttyāya vaiyāvṛttyābhyām vaiyāvṛttyebhyaḥ
Ablativevaiyāvṛttyāt vaiyāvṛttyābhyām vaiyāvṛttyebhyaḥ
Genitivevaiyāvṛttyasya vaiyāvṛttyayoḥ vaiyāvṛttyānām
Locativevaiyāvṛttye vaiyāvṛttyayoḥ vaiyāvṛttyeṣu

Compound vaiyāvṛttya -

Adverb -vaiyāvṛttyam -vaiyāvṛttyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria