Declension table of ?vaiyātā

Deva

FeminineSingularDualPlural
Nominativevaiyātā vaiyāte vaiyātāḥ
Vocativevaiyāte vaiyāte vaiyātāḥ
Accusativevaiyātām vaiyāte vaiyātāḥ
Instrumentalvaiyātayā vaiyātābhyām vaiyātābhiḥ
Dativevaiyātāyai vaiyātābhyām vaiyātābhyaḥ
Ablativevaiyātāyāḥ vaiyātābhyām vaiyātābhyaḥ
Genitivevaiyātāyāḥ vaiyātayoḥ vaiyātānām
Locativevaiyātāyām vaiyātayoḥ vaiyātāsu

Adverb -vaiyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria