Declension table of ?vaiyāta

Deva

MasculineSingularDualPlural
Nominativevaiyātaḥ vaiyātau vaiyātāḥ
Vocativevaiyāta vaiyātau vaiyātāḥ
Accusativevaiyātam vaiyātau vaiyātān
Instrumentalvaiyātena vaiyātābhyām vaiyātaiḥ vaiyātebhiḥ
Dativevaiyātāya vaiyātābhyām vaiyātebhyaḥ
Ablativevaiyātāt vaiyātābhyām vaiyātebhyaḥ
Genitivevaiyātasya vaiyātayoḥ vaiyātānām
Locativevaiyāte vaiyātayoḥ vaiyāteṣu

Compound vaiyāta -

Adverb -vaiyātam -vaiyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria