Declension table of ?vaiyāsikasūtropanyāsa

Deva

MasculineSingularDualPlural
Nominativevaiyāsikasūtropanyāsaḥ vaiyāsikasūtropanyāsau vaiyāsikasūtropanyāsāḥ
Vocativevaiyāsikasūtropanyāsa vaiyāsikasūtropanyāsau vaiyāsikasūtropanyāsāḥ
Accusativevaiyāsikasūtropanyāsam vaiyāsikasūtropanyāsau vaiyāsikasūtropanyāsān
Instrumentalvaiyāsikasūtropanyāsena vaiyāsikasūtropanyāsābhyām vaiyāsikasūtropanyāsaiḥ vaiyāsikasūtropanyāsebhiḥ
Dativevaiyāsikasūtropanyāsāya vaiyāsikasūtropanyāsābhyām vaiyāsikasūtropanyāsebhyaḥ
Ablativevaiyāsikasūtropanyāsāt vaiyāsikasūtropanyāsābhyām vaiyāsikasūtropanyāsebhyaḥ
Genitivevaiyāsikasūtropanyāsasya vaiyāsikasūtropanyāsayoḥ vaiyāsikasūtropanyāsānām
Locativevaiyāsikasūtropanyāse vaiyāsikasūtropanyāsayoḥ vaiyāsikasūtropanyāseṣu

Compound vaiyāsikasūtropanyāsa -

Adverb -vaiyāsikasūtropanyāsam -vaiyāsikasūtropanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria