Declension table of ?vaiyāsaki

Deva

MasculineSingularDualPlural
Nominativevaiyāsakiḥ vaiyāsakī vaiyāsakayaḥ
Vocativevaiyāsake vaiyāsakī vaiyāsakayaḥ
Accusativevaiyāsakim vaiyāsakī vaiyāsakīn
Instrumentalvaiyāsakinā vaiyāsakibhyām vaiyāsakibhiḥ
Dativevaiyāsakaye vaiyāsakibhyām vaiyāsakibhyaḥ
Ablativevaiyāsakeḥ vaiyāsakibhyām vaiyāsakibhyaḥ
Genitivevaiyāsakeḥ vaiyāsakyoḥ vaiyāsakīnām
Locativevaiyāsakau vaiyāsakyoḥ vaiyāsakiṣu

Compound vaiyāsaki -

Adverb -vaiyāsaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria