Declension table of ?vaiyāsa

Deva

NeuterSingularDualPlural
Nominativevaiyāsam vaiyāse vaiyāsāni
Vocativevaiyāsa vaiyāse vaiyāsāni
Accusativevaiyāsam vaiyāse vaiyāsāni
Instrumentalvaiyāsena vaiyāsābhyām vaiyāsaiḥ
Dativevaiyāsāya vaiyāsābhyām vaiyāsebhyaḥ
Ablativevaiyāsāt vaiyāsābhyām vaiyāsebhyaḥ
Genitivevaiyāsasya vaiyāsayoḥ vaiyāsānām
Locativevaiyāse vaiyāsayoḥ vaiyāseṣu

Compound vaiyāsa -

Adverb -vaiyāsam -vaiyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria