Declension table of ?vaiyāsa

Deva

MasculineSingularDualPlural
Nominativevaiyāsaḥ vaiyāsau vaiyāsāḥ
Vocativevaiyāsa vaiyāsau vaiyāsāḥ
Accusativevaiyāsam vaiyāsau vaiyāsān
Instrumentalvaiyāsena vaiyāsābhyām vaiyāsaiḥ vaiyāsebhiḥ
Dativevaiyāsāya vaiyāsābhyām vaiyāsebhyaḥ
Ablativevaiyāsāt vaiyāsābhyām vaiyāsebhyaḥ
Genitivevaiyāsasya vaiyāsayoḥ vaiyāsānām
Locativevaiyāse vaiyāsayoḥ vaiyāseṣu

Compound vaiyāsa -

Adverb -vaiyāsam -vaiyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria