Declension table of ?vaiyāpṛtyakarā

Deva

FeminineSingularDualPlural
Nominativevaiyāpṛtyakarā vaiyāpṛtyakare vaiyāpṛtyakarāḥ
Vocativevaiyāpṛtyakare vaiyāpṛtyakare vaiyāpṛtyakarāḥ
Accusativevaiyāpṛtyakarām vaiyāpṛtyakare vaiyāpṛtyakarāḥ
Instrumentalvaiyāpṛtyakarayā vaiyāpṛtyakarābhyām vaiyāpṛtyakarābhiḥ
Dativevaiyāpṛtyakarāyai vaiyāpṛtyakarābhyām vaiyāpṛtyakarābhyaḥ
Ablativevaiyāpṛtyakarāyāḥ vaiyāpṛtyakarābhyām vaiyāpṛtyakarābhyaḥ
Genitivevaiyāpṛtyakarāyāḥ vaiyāpṛtyakarayoḥ vaiyāpṛtyakarāṇām
Locativevaiyāpṛtyakarāyām vaiyāpṛtyakarayoḥ vaiyāpṛtyakarāsu

Adverb -vaiyāpṛtyakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria