Declension table of ?vaiyāpṛtyakara

Deva

MasculineSingularDualPlural
Nominativevaiyāpṛtyakaraḥ vaiyāpṛtyakarau vaiyāpṛtyakarāḥ
Vocativevaiyāpṛtyakara vaiyāpṛtyakarau vaiyāpṛtyakarāḥ
Accusativevaiyāpṛtyakaram vaiyāpṛtyakarau vaiyāpṛtyakarān
Instrumentalvaiyāpṛtyakareṇa vaiyāpṛtyakarābhyām vaiyāpṛtyakaraiḥ vaiyāpṛtyakarebhiḥ
Dativevaiyāpṛtyakarāya vaiyāpṛtyakarābhyām vaiyāpṛtyakarebhyaḥ
Ablativevaiyāpṛtyakarāt vaiyāpṛtyakarābhyām vaiyāpṛtyakarebhyaḥ
Genitivevaiyāpṛtyakarasya vaiyāpṛtyakarayoḥ vaiyāpṛtyakarāṇām
Locativevaiyāpṛtyakare vaiyāpṛtyakarayoḥ vaiyāpṛtyakareṣu

Compound vaiyāpṛtyakara -

Adverb -vaiyāpṛtyakaram -vaiyāpṛtyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria