Declension table of ?vaiyākaraṇasiddhāntaratnākara

Deva

MasculineSingularDualPlural
Nominativevaiyākaraṇasiddhāntaratnākaraḥ vaiyākaraṇasiddhāntaratnākarau vaiyākaraṇasiddhāntaratnākarāḥ
Vocativevaiyākaraṇasiddhāntaratnākara vaiyākaraṇasiddhāntaratnākarau vaiyākaraṇasiddhāntaratnākarāḥ
Accusativevaiyākaraṇasiddhāntaratnākaram vaiyākaraṇasiddhāntaratnākarau vaiyākaraṇasiddhāntaratnākarān
Instrumentalvaiyākaraṇasiddhāntaratnākareṇa vaiyākaraṇasiddhāntaratnākarābhyām vaiyākaraṇasiddhāntaratnākaraiḥ vaiyākaraṇasiddhāntaratnākarebhiḥ
Dativevaiyākaraṇasiddhāntaratnākarāya vaiyākaraṇasiddhāntaratnākarābhyām vaiyākaraṇasiddhāntaratnākarebhyaḥ
Ablativevaiyākaraṇasiddhāntaratnākarāt vaiyākaraṇasiddhāntaratnākarābhyām vaiyākaraṇasiddhāntaratnākarebhyaḥ
Genitivevaiyākaraṇasiddhāntaratnākarasya vaiyākaraṇasiddhāntaratnākarayoḥ vaiyākaraṇasiddhāntaratnākarāṇām
Locativevaiyākaraṇasiddhāntaratnākare vaiyākaraṇasiddhāntaratnākarayoḥ vaiyākaraṇasiddhāntaratnākareṣu

Compound vaiyākaraṇasiddhāntaratnākara -

Adverb -vaiyākaraṇasiddhāntaratnākaram -vaiyākaraṇasiddhāntaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria