Declension table of ?vaiyākaraṇasiddhāntakaumudī

Deva

FeminineSingularDualPlural
Nominativevaiyākaraṇasiddhāntakaumudī vaiyākaraṇasiddhāntakaumudyau vaiyākaraṇasiddhāntakaumudyaḥ
Vocativevaiyākaraṇasiddhāntakaumudi vaiyākaraṇasiddhāntakaumudyau vaiyākaraṇasiddhāntakaumudyaḥ
Accusativevaiyākaraṇasiddhāntakaumudīm vaiyākaraṇasiddhāntakaumudyau vaiyākaraṇasiddhāntakaumudīḥ
Instrumentalvaiyākaraṇasiddhāntakaumudyā vaiyākaraṇasiddhāntakaumudībhyām vaiyākaraṇasiddhāntakaumudībhiḥ
Dativevaiyākaraṇasiddhāntakaumudyai vaiyākaraṇasiddhāntakaumudībhyām vaiyākaraṇasiddhāntakaumudībhyaḥ
Ablativevaiyākaraṇasiddhāntakaumudyāḥ vaiyākaraṇasiddhāntakaumudībhyām vaiyākaraṇasiddhāntakaumudībhyaḥ
Genitivevaiyākaraṇasiddhāntakaumudyāḥ vaiyākaraṇasiddhāntakaumudyoḥ vaiyākaraṇasiddhāntakaumudīnām
Locativevaiyākaraṇasiddhāntakaumudyām vaiyākaraṇasiddhāntakaumudyoḥ vaiyākaraṇasiddhāntakaumudīṣu

Compound vaiyākaraṇasiddhāntakaumudi - vaiyākaraṇasiddhāntakaumudī -

Adverb -vaiyākaraṇasiddhāntakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria