Declension table of ?vaiyākaraṇasiddhāntabhūṣaṇasāra

Deva

MasculineSingularDualPlural
Nominativevaiyākaraṇasiddhāntabhūṣaṇasāraḥ vaiyākaraṇasiddhāntabhūṣaṇasārau vaiyākaraṇasiddhāntabhūṣaṇasārāḥ
Vocativevaiyākaraṇasiddhāntabhūṣaṇasāra vaiyākaraṇasiddhāntabhūṣaṇasārau vaiyākaraṇasiddhāntabhūṣaṇasārāḥ
Accusativevaiyākaraṇasiddhāntabhūṣaṇasāram vaiyākaraṇasiddhāntabhūṣaṇasārau vaiyākaraṇasiddhāntabhūṣaṇasārān
Instrumentalvaiyākaraṇasiddhāntabhūṣaṇasāreṇa vaiyākaraṇasiddhāntabhūṣaṇasārābhyām vaiyākaraṇasiddhāntabhūṣaṇasāraiḥ vaiyākaraṇasiddhāntabhūṣaṇasārebhiḥ
Dativevaiyākaraṇasiddhāntabhūṣaṇasārāya vaiyākaraṇasiddhāntabhūṣaṇasārābhyām vaiyākaraṇasiddhāntabhūṣaṇasārebhyaḥ
Ablativevaiyākaraṇasiddhāntabhūṣaṇasārāt vaiyākaraṇasiddhāntabhūṣaṇasārābhyām vaiyākaraṇasiddhāntabhūṣaṇasārebhyaḥ
Genitivevaiyākaraṇasiddhāntabhūṣaṇasārasya vaiyākaraṇasiddhāntabhūṣaṇasārayoḥ vaiyākaraṇasiddhāntabhūṣaṇasārāṇām
Locativevaiyākaraṇasiddhāntabhūṣaṇasāre vaiyākaraṇasiddhāntabhūṣaṇasārayoḥ vaiyākaraṇasiddhāntabhūṣaṇasāreṣu

Compound vaiyākaraṇasiddhāntabhūṣaṇasāra -

Adverb -vaiyākaraṇasiddhāntabhūṣaṇasāram -vaiyākaraṇasiddhāntabhūṣaṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria