Declension table of vaiyākaraṇasiddhāntabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevaiyākaraṇasiddhāntabhūṣaṇam vaiyākaraṇasiddhāntabhūṣaṇe vaiyākaraṇasiddhāntabhūṣaṇāni
Vocativevaiyākaraṇasiddhāntabhūṣaṇa vaiyākaraṇasiddhāntabhūṣaṇe vaiyākaraṇasiddhāntabhūṣaṇāni
Accusativevaiyākaraṇasiddhāntabhūṣaṇam vaiyākaraṇasiddhāntabhūṣaṇe vaiyākaraṇasiddhāntabhūṣaṇāni
Instrumentalvaiyākaraṇasiddhāntabhūṣaṇena vaiyākaraṇasiddhāntabhūṣaṇābhyām vaiyākaraṇasiddhāntabhūṣaṇaiḥ
Dativevaiyākaraṇasiddhāntabhūṣaṇāya vaiyākaraṇasiddhāntabhūṣaṇābhyām vaiyākaraṇasiddhāntabhūṣaṇebhyaḥ
Ablativevaiyākaraṇasiddhāntabhūṣaṇāt vaiyākaraṇasiddhāntabhūṣaṇābhyām vaiyākaraṇasiddhāntabhūṣaṇebhyaḥ
Genitivevaiyākaraṇasiddhāntabhūṣaṇasya vaiyākaraṇasiddhāntabhūṣaṇayoḥ vaiyākaraṇasiddhāntabhūṣaṇānām
Locativevaiyākaraṇasiddhāntabhūṣaṇe vaiyākaraṇasiddhāntabhūṣaṇayoḥ vaiyākaraṇasiddhāntabhūṣaṇeṣu

Compound vaiyākaraṇasiddhāntabhūṣaṇa -

Adverb -vaiyākaraṇasiddhāntabhūṣaṇam -vaiyākaraṇasiddhāntabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria