Declension table of ?vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛta

Deva

NeuterSingularDualPlural
Nominativevaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtam vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛte vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtāni
Vocativevaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛta vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛte vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtāni
Accusativevaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtam vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛte vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtāni
Instrumentalvaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtena vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtābhyām vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtaiḥ
Dativevaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtāya vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtābhyām vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtebhyaḥ
Ablativevaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtāt vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtābhyām vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtebhyaḥ
Genitivevaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtasya vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtayoḥ vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtānām
Locativevaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛte vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtayoḥ vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛteṣu

Compound vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛta -

Adverb -vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtam -vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria