Declension table of ?vaiyākaraṇapadamañjarī

Deva

FeminineSingularDualPlural
Nominativevaiyākaraṇapadamañjarī vaiyākaraṇapadamañjaryau vaiyākaraṇapadamañjaryaḥ
Vocativevaiyākaraṇapadamañjari vaiyākaraṇapadamañjaryau vaiyākaraṇapadamañjaryaḥ
Accusativevaiyākaraṇapadamañjarīm vaiyākaraṇapadamañjaryau vaiyākaraṇapadamañjarīḥ
Instrumentalvaiyākaraṇapadamañjaryā vaiyākaraṇapadamañjarībhyām vaiyākaraṇapadamañjarībhiḥ
Dativevaiyākaraṇapadamañjaryai vaiyākaraṇapadamañjarībhyām vaiyākaraṇapadamañjarībhyaḥ
Ablativevaiyākaraṇapadamañjaryāḥ vaiyākaraṇapadamañjarībhyām vaiyākaraṇapadamañjarībhyaḥ
Genitivevaiyākaraṇapadamañjaryāḥ vaiyākaraṇapadamañjaryoḥ vaiyākaraṇapadamañjarīṇām
Locativevaiyākaraṇapadamañjaryām vaiyākaraṇapadamañjaryoḥ vaiyākaraṇapadamañjarīṣu

Compound vaiyākaraṇapadamañjari - vaiyākaraṇapadamañjarī -

Adverb -vaiyākaraṇapadamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria