Declension table of ?vaiyākaraṇapāśa

Deva

MasculineSingularDualPlural
Nominativevaiyākaraṇapāśaḥ vaiyākaraṇapāśau vaiyākaraṇapāśāḥ
Vocativevaiyākaraṇapāśa vaiyākaraṇapāśau vaiyākaraṇapāśāḥ
Accusativevaiyākaraṇapāśam vaiyākaraṇapāśau vaiyākaraṇapāśān
Instrumentalvaiyākaraṇapāśena vaiyākaraṇapāśābhyām vaiyākaraṇapāśaiḥ vaiyākaraṇapāśebhiḥ
Dativevaiyākaraṇapāśāya vaiyākaraṇapāśābhyām vaiyākaraṇapāśebhyaḥ
Ablativevaiyākaraṇapāśāt vaiyākaraṇapāśābhyām vaiyākaraṇapāśebhyaḥ
Genitivevaiyākaraṇapāśasya vaiyākaraṇapāśayoḥ vaiyākaraṇapāśānām
Locativevaiyākaraṇapāśe vaiyākaraṇapāśayoḥ vaiyākaraṇapāśeṣu

Compound vaiyākaraṇapāśa -

Adverb -vaiyākaraṇapāśam -vaiyākaraṇapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria