Declension table of ?vaiyākaraṇamañjūṣā

Deva

FeminineSingularDualPlural
Nominativevaiyākaraṇamañjūṣā vaiyākaraṇamañjūṣe vaiyākaraṇamañjūṣāḥ
Vocativevaiyākaraṇamañjūṣe vaiyākaraṇamañjūṣe vaiyākaraṇamañjūṣāḥ
Accusativevaiyākaraṇamañjūṣām vaiyākaraṇamañjūṣe vaiyākaraṇamañjūṣāḥ
Instrumentalvaiyākaraṇamañjūṣayā vaiyākaraṇamañjūṣābhyām vaiyākaraṇamañjūṣābhiḥ
Dativevaiyākaraṇamañjūṣāyai vaiyākaraṇamañjūṣābhyām vaiyākaraṇamañjūṣābhyaḥ
Ablativevaiyākaraṇamañjūṣāyāḥ vaiyākaraṇamañjūṣābhyām vaiyākaraṇamañjūṣābhyaḥ
Genitivevaiyākaraṇamañjūṣāyāḥ vaiyākaraṇamañjūṣayoḥ vaiyākaraṇamañjūṣāṇām
Locativevaiyākaraṇamañjūṣāyām vaiyākaraṇamañjūṣayoḥ vaiyākaraṇamañjūṣāsu

Adverb -vaiyākaraṇamañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria