Declension table of ?vaiyākaraṇakhasūci

Deva

MasculineSingularDualPlural
Nominativevaiyākaraṇakhasūciḥ vaiyākaraṇakhasūcī vaiyākaraṇakhasūcayaḥ
Vocativevaiyākaraṇakhasūce vaiyākaraṇakhasūcī vaiyākaraṇakhasūcayaḥ
Accusativevaiyākaraṇakhasūcim vaiyākaraṇakhasūcī vaiyākaraṇakhasūcīn
Instrumentalvaiyākaraṇakhasūcinā vaiyākaraṇakhasūcibhyām vaiyākaraṇakhasūcibhiḥ
Dativevaiyākaraṇakhasūcaye vaiyākaraṇakhasūcibhyām vaiyākaraṇakhasūcibhyaḥ
Ablativevaiyākaraṇakhasūceḥ vaiyākaraṇakhasūcibhyām vaiyākaraṇakhasūcibhyaḥ
Genitivevaiyākaraṇakhasūceḥ vaiyākaraṇakhasūcyoḥ vaiyākaraṇakhasūcīnām
Locativevaiyākaraṇakhasūcau vaiyākaraṇakhasūcyoḥ vaiyākaraṇakhasūciṣu

Compound vaiyākaraṇakhasūci -

Adverb -vaiyākaraṇakhasūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria