Declension table of ?vaiyākaraṇakārikā

Deva

FeminineSingularDualPlural
Nominativevaiyākaraṇakārikā vaiyākaraṇakārike vaiyākaraṇakārikāḥ
Vocativevaiyākaraṇakārike vaiyākaraṇakārike vaiyākaraṇakārikāḥ
Accusativevaiyākaraṇakārikām vaiyākaraṇakārike vaiyākaraṇakārikāḥ
Instrumentalvaiyākaraṇakārikayā vaiyākaraṇakārikābhyām vaiyākaraṇakārikābhiḥ
Dativevaiyākaraṇakārikāyai vaiyākaraṇakārikābhyām vaiyākaraṇakārikābhyaḥ
Ablativevaiyākaraṇakārikāyāḥ vaiyākaraṇakārikābhyām vaiyākaraṇakārikābhyaḥ
Genitivevaiyākaraṇakārikāyāḥ vaiyākaraṇakārikayoḥ vaiyākaraṇakārikāṇām
Locativevaiyākaraṇakārikāyām vaiyākaraṇakārikayoḥ vaiyākaraṇakārikāsu

Adverb -vaiyākaraṇakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria