Declension table of ?vaiyākṛta

Deva

NeuterSingularDualPlural
Nominativevaiyākṛtam vaiyākṛte vaiyākṛtāni
Vocativevaiyākṛta vaiyākṛte vaiyākṛtāni
Accusativevaiyākṛtam vaiyākṛte vaiyākṛtāni
Instrumentalvaiyākṛtena vaiyākṛtābhyām vaiyākṛtaiḥ
Dativevaiyākṛtāya vaiyākṛtābhyām vaiyākṛtebhyaḥ
Ablativevaiyākṛtāt vaiyākṛtābhyām vaiyākṛtebhyaḥ
Genitivevaiyākṛtasya vaiyākṛtayoḥ vaiyākṛtānām
Locativevaiyākṛte vaiyākṛtayoḥ vaiyākṛteṣu

Compound vaiyākṛta -

Adverb -vaiyākṛtam -vaiyākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria