Declension table of ?vaiyākṛta

Deva

MasculineSingularDualPlural
Nominativevaiyākṛtaḥ vaiyākṛtau vaiyākṛtāḥ
Vocativevaiyākṛta vaiyākṛtau vaiyākṛtāḥ
Accusativevaiyākṛtam vaiyākṛtau vaiyākṛtān
Instrumentalvaiyākṛtena vaiyākṛtābhyām vaiyākṛtaiḥ vaiyākṛtebhiḥ
Dativevaiyākṛtāya vaiyākṛtābhyām vaiyākṛtebhyaḥ
Ablativevaiyākṛtāt vaiyākṛtābhyām vaiyākṛtebhyaḥ
Genitivevaiyākṛtasya vaiyākṛtayoḥ vaiyākṛtānām
Locativevaiyākṛte vaiyākṛtayoḥ vaiyākṛteṣu

Compound vaiyākṛta -

Adverb -vaiyākṛtam -vaiyākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria