Declension table of ?vaiyāghraparicchadā

Deva

FeminineSingularDualPlural
Nominativevaiyāghraparicchadā vaiyāghraparicchade vaiyāghraparicchadāḥ
Vocativevaiyāghraparicchade vaiyāghraparicchade vaiyāghraparicchadāḥ
Accusativevaiyāghraparicchadām vaiyāghraparicchade vaiyāghraparicchadāḥ
Instrumentalvaiyāghraparicchadayā vaiyāghraparicchadābhyām vaiyāghraparicchadābhiḥ
Dativevaiyāghraparicchadāyai vaiyāghraparicchadābhyām vaiyāghraparicchadābhyaḥ
Ablativevaiyāghraparicchadāyāḥ vaiyāghraparicchadābhyām vaiyāghraparicchadābhyaḥ
Genitivevaiyāghraparicchadāyāḥ vaiyāghraparicchadayoḥ vaiyāghraparicchadānām
Locativevaiyāghraparicchadāyām vaiyāghraparicchadayoḥ vaiyāghraparicchadāsu

Adverb -vaiyāghraparicchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria