Declension table of ?vaiyāghraparicchada

Deva

MasculineSingularDualPlural
Nominativevaiyāghraparicchadaḥ vaiyāghraparicchadau vaiyāghraparicchadāḥ
Vocativevaiyāghraparicchada vaiyāghraparicchadau vaiyāghraparicchadāḥ
Accusativevaiyāghraparicchadam vaiyāghraparicchadau vaiyāghraparicchadān
Instrumentalvaiyāghraparicchadena vaiyāghraparicchadābhyām vaiyāghraparicchadaiḥ vaiyāghraparicchadebhiḥ
Dativevaiyāghraparicchadāya vaiyāghraparicchadābhyām vaiyāghraparicchadebhyaḥ
Ablativevaiyāghraparicchadāt vaiyāghraparicchadābhyām vaiyāghraparicchadebhyaḥ
Genitivevaiyāghraparicchadasya vaiyāghraparicchadayoḥ vaiyāghraparicchadānām
Locativevaiyāghraparicchade vaiyāghraparicchadayoḥ vaiyāghraparicchadeṣu

Compound vaiyāghraparicchada -

Adverb -vaiyāghraparicchadam -vaiyāghraparicchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria