Declension table of vaiyāghrapadya

Deva

NeuterSingularDualPlural
Nominativevaiyāghrapadyam vaiyāghrapadye vaiyāghrapadyāni
Vocativevaiyāghrapadya vaiyāghrapadye vaiyāghrapadyāni
Accusativevaiyāghrapadyam vaiyāghrapadye vaiyāghrapadyāni
Instrumentalvaiyāghrapadyena vaiyāghrapadyābhyām vaiyāghrapadyaiḥ
Dativevaiyāghrapadyāya vaiyāghrapadyābhyām vaiyāghrapadyebhyaḥ
Ablativevaiyāghrapadyāt vaiyāghrapadyābhyām vaiyāghrapadyebhyaḥ
Genitivevaiyāghrapadyasya vaiyāghrapadyayoḥ vaiyāghrapadyānām
Locativevaiyāghrapadye vaiyāghrapadyayoḥ vaiyāghrapadyeṣu

Compound vaiyāghrapadya -

Adverb -vaiyāghrapadyam -vaiyāghrapadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria