Declension table of vaiyāghrapadya

Deva

MasculineSingularDualPlural
Nominativevaiyāghrapadyaḥ vaiyāghrapadyau vaiyāghrapadyāḥ
Vocativevaiyāghrapadya vaiyāghrapadyau vaiyāghrapadyāḥ
Accusativevaiyāghrapadyam vaiyāghrapadyau vaiyāghrapadyān
Instrumentalvaiyāghrapadyena vaiyāghrapadyābhyām vaiyāghrapadyaiḥ vaiyāghrapadyebhiḥ
Dativevaiyāghrapadyāya vaiyāghrapadyābhyām vaiyāghrapadyebhyaḥ
Ablativevaiyāghrapadyāt vaiyāghrapadyābhyām vaiyāghrapadyebhyaḥ
Genitivevaiyāghrapadyasya vaiyāghrapadyayoḥ vaiyāghrapadyānām
Locativevaiyāghrapadye vaiyāghrapadyayoḥ vaiyāghrapadyeṣu

Compound vaiyāghrapadya -

Adverb -vaiyāghrapadyam -vaiyāghrapadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria