Declension table of ?vaiyāghrapāda

Deva

MasculineSingularDualPlural
Nominativevaiyāghrapādaḥ vaiyāghrapādau vaiyāghrapādāḥ
Vocativevaiyāghrapāda vaiyāghrapādau vaiyāghrapādāḥ
Accusativevaiyāghrapādam vaiyāghrapādau vaiyāghrapādān
Instrumentalvaiyāghrapādena vaiyāghrapādābhyām vaiyāghrapādaiḥ vaiyāghrapādebhiḥ
Dativevaiyāghrapādāya vaiyāghrapādābhyām vaiyāghrapādebhyaḥ
Ablativevaiyāghrapādāt vaiyāghrapādābhyām vaiyāghrapādebhyaḥ
Genitivevaiyāghrapādasya vaiyāghrapādayoḥ vaiyāghrapādānām
Locativevaiyāghrapāde vaiyāghrapādayoḥ vaiyāghrapādeṣu

Compound vaiyāghrapāda -

Adverb -vaiyāghrapādam -vaiyāghrapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria