Declension table of ?vaivaśya

Deva

NeuterSingularDualPlural
Nominativevaivaśyam vaivaśye vaivaśyāni
Vocativevaivaśya vaivaśye vaivaśyāni
Accusativevaivaśyam vaivaśye vaivaśyāni
Instrumentalvaivaśyena vaivaśyābhyām vaivaśyaiḥ
Dativevaivaśyāya vaivaśyābhyām vaivaśyebhyaḥ
Ablativevaivaśyāt vaivaśyābhyām vaivaśyebhyaḥ
Genitivevaivaśyasya vaivaśyayoḥ vaivaśyānām
Locativevaivaśye vaivaśyayoḥ vaivaśyeṣu

Compound vaivaśya -

Adverb -vaivaśyam -vaivaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria