Declension table of ?vaivasvatīyā

Deva

FeminineSingularDualPlural
Nominativevaivasvatīyā vaivasvatīye vaivasvatīyāḥ
Vocativevaivasvatīye vaivasvatīye vaivasvatīyāḥ
Accusativevaivasvatīyām vaivasvatīye vaivasvatīyāḥ
Instrumentalvaivasvatīyayā vaivasvatīyābhyām vaivasvatīyābhiḥ
Dativevaivasvatīyāyai vaivasvatīyābhyām vaivasvatīyābhyaḥ
Ablativevaivasvatīyāyāḥ vaivasvatīyābhyām vaivasvatīyābhyaḥ
Genitivevaivasvatīyāyāḥ vaivasvatīyayoḥ vaivasvatīyānām
Locativevaivasvatīyāyām vaivasvatīyayoḥ vaivasvatīyāsu

Adverb -vaivasvatīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria