Declension table of ?vaivasvatīya

Deva

NeuterSingularDualPlural
Nominativevaivasvatīyam vaivasvatīye vaivasvatīyāni
Vocativevaivasvatīya vaivasvatīye vaivasvatīyāni
Accusativevaivasvatīyam vaivasvatīye vaivasvatīyāni
Instrumentalvaivasvatīyena vaivasvatīyābhyām vaivasvatīyaiḥ
Dativevaivasvatīyāya vaivasvatīyābhyām vaivasvatīyebhyaḥ
Ablativevaivasvatīyāt vaivasvatīyābhyām vaivasvatīyebhyaḥ
Genitivevaivasvatīyasya vaivasvatīyayoḥ vaivasvatīyānām
Locativevaivasvatīye vaivasvatīyayoḥ vaivasvatīyeṣu

Compound vaivasvatīya -

Adverb -vaivasvatīyam -vaivasvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria