Declension table of ?vaivasvatīya

Deva

MasculineSingularDualPlural
Nominativevaivasvatīyaḥ vaivasvatīyau vaivasvatīyāḥ
Vocativevaivasvatīya vaivasvatīyau vaivasvatīyāḥ
Accusativevaivasvatīyam vaivasvatīyau vaivasvatīyān
Instrumentalvaivasvatīyena vaivasvatīyābhyām vaivasvatīyaiḥ vaivasvatīyebhiḥ
Dativevaivasvatīyāya vaivasvatīyābhyām vaivasvatīyebhyaḥ
Ablativevaivasvatīyāt vaivasvatīyābhyām vaivasvatīyebhyaḥ
Genitivevaivasvatīyasya vaivasvatīyayoḥ vaivasvatīyānām
Locativevaivasvatīye vaivasvatīyayoḥ vaivasvatīyeṣu

Compound vaivasvatīya -

Adverb -vaivasvatīyam -vaivasvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria