Declension table of ?vaivasvatamanvantara

Deva

NeuterSingularDualPlural
Nominativevaivasvatamanvantaram vaivasvatamanvantare vaivasvatamanvantarāṇi
Vocativevaivasvatamanvantara vaivasvatamanvantare vaivasvatamanvantarāṇi
Accusativevaivasvatamanvantaram vaivasvatamanvantare vaivasvatamanvantarāṇi
Instrumentalvaivasvatamanvantareṇa vaivasvatamanvantarābhyām vaivasvatamanvantaraiḥ
Dativevaivasvatamanvantarāya vaivasvatamanvantarābhyām vaivasvatamanvantarebhyaḥ
Ablativevaivasvatamanvantarāt vaivasvatamanvantarābhyām vaivasvatamanvantarebhyaḥ
Genitivevaivasvatamanvantarasya vaivasvatamanvantarayoḥ vaivasvatamanvantarāṇām
Locativevaivasvatamanvantare vaivasvatamanvantarayoḥ vaivasvatamanvantareṣu

Compound vaivasvatamanvantara -

Adverb -vaivasvatamanvantaram -vaivasvatamanvantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria