Declension table of vaivasvata

Deva

NeuterSingularDualPlural
Nominativevaivasvatam vaivasvate vaivasvatāni
Vocativevaivasvata vaivasvate vaivasvatāni
Accusativevaivasvatam vaivasvate vaivasvatāni
Instrumentalvaivasvatena vaivasvatābhyām vaivasvataiḥ
Dativevaivasvatāya vaivasvatābhyām vaivasvatebhyaḥ
Ablativevaivasvatāt vaivasvatābhyām vaivasvatebhyaḥ
Genitivevaivasvatasya vaivasvatayoḥ vaivasvatānām
Locativevaivasvate vaivasvatayoḥ vaivasvateṣu

Compound vaivasvata -

Adverb -vaivasvatam -vaivasvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria