Declension table of vaivasvata

Deva

MasculineSingularDualPlural
Nominativevaivasvataḥ vaivasvatau vaivasvatāḥ
Vocativevaivasvata vaivasvatau vaivasvatāḥ
Accusativevaivasvatam vaivasvatau vaivasvatān
Instrumentalvaivasvatena vaivasvatābhyām vaivasvataiḥ vaivasvatebhiḥ
Dativevaivasvatāya vaivasvatābhyām vaivasvatebhyaḥ
Ablativevaivasvatāt vaivasvatābhyām vaivasvatebhyaḥ
Genitivevaivasvatasya vaivasvatayoḥ vaivasvatānām
Locativevaivasvate vaivasvatayoḥ vaivasvateṣu

Compound vaivasvata -

Adverb -vaivasvatam -vaivasvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria