Declension table of vaivarṇya

Deva

NeuterSingularDualPlural
Nominativevaivarṇyam vaivarṇye vaivarṇyāni
Vocativevaivarṇya vaivarṇye vaivarṇyāni
Accusativevaivarṇyam vaivarṇye vaivarṇyāni
Instrumentalvaivarṇyena vaivarṇyābhyām vaivarṇyaiḥ
Dativevaivarṇyāya vaivarṇyābhyām vaivarṇyebhyaḥ
Ablativevaivarṇyāt vaivarṇyābhyām vaivarṇyebhyaḥ
Genitivevaivarṇyasya vaivarṇyayoḥ vaivarṇyānām
Locativevaivarṇye vaivarṇyayoḥ vaivarṇyeṣu

Compound vaivarṇya -

Adverb -vaivarṇyam -vaivarṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria