Declension table of ?vaivakṣikā

Deva

FeminineSingularDualPlural
Nominativevaivakṣikā vaivakṣike vaivakṣikāḥ
Vocativevaivakṣike vaivakṣike vaivakṣikāḥ
Accusativevaivakṣikām vaivakṣike vaivakṣikāḥ
Instrumentalvaivakṣikayā vaivakṣikābhyām vaivakṣikābhiḥ
Dativevaivakṣikāyai vaivakṣikābhyām vaivakṣikābhyaḥ
Ablativevaivakṣikāyāḥ vaivakṣikābhyām vaivakṣikābhyaḥ
Genitivevaivakṣikāyāḥ vaivakṣikayoḥ vaivakṣikāṇām
Locativevaivakṣikāyām vaivakṣikayoḥ vaivakṣikāsu

Adverb -vaivakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria