Declension table of ?vaivadhikī

Deva

FeminineSingularDualPlural
Nominativevaivadhikī vaivadhikyau vaivadhikyaḥ
Vocativevaivadhiki vaivadhikyau vaivadhikyaḥ
Accusativevaivadhikīm vaivadhikyau vaivadhikīḥ
Instrumentalvaivadhikyā vaivadhikībhyām vaivadhikībhiḥ
Dativevaivadhikyai vaivadhikībhyām vaivadhikībhyaḥ
Ablativevaivadhikyāḥ vaivadhikībhyām vaivadhikībhyaḥ
Genitivevaivadhikyāḥ vaivadhikyoḥ vaivadhikīnām
Locativevaivadhikyām vaivadhikyoḥ vaivadhikīṣu

Compound vaivadhiki - vaivadhikī -

Adverb -vaivadhiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria