Declension table of ?vaivadhikatā

Deva

FeminineSingularDualPlural
Nominativevaivadhikatā vaivadhikate vaivadhikatāḥ
Vocativevaivadhikate vaivadhikate vaivadhikatāḥ
Accusativevaivadhikatām vaivadhikate vaivadhikatāḥ
Instrumentalvaivadhikatayā vaivadhikatābhyām vaivadhikatābhiḥ
Dativevaivadhikatāyai vaivadhikatābhyām vaivadhikatābhyaḥ
Ablativevaivadhikatāyāḥ vaivadhikatābhyām vaivadhikatābhyaḥ
Genitivevaivadhikatāyāḥ vaivadhikatayoḥ vaivadhikatānām
Locativevaivadhikatāyām vaivadhikatayoḥ vaivadhikatāsu

Adverb -vaivadhikatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria