Declension table of ?vaivadhika

Deva

MasculineSingularDualPlural
Nominativevaivadhikaḥ vaivadhikau vaivadhikāḥ
Vocativevaivadhika vaivadhikau vaivadhikāḥ
Accusativevaivadhikam vaivadhikau vaivadhikān
Instrumentalvaivadhikena vaivadhikābhyām vaivadhikaiḥ vaivadhikebhiḥ
Dativevaivadhikāya vaivadhikābhyām vaivadhikebhyaḥ
Ablativevaivadhikāt vaivadhikābhyām vaivadhikebhyaḥ
Genitivevaivadhikasya vaivadhikayoḥ vaivadhikānām
Locativevaivadhike vaivadhikayoḥ vaivadhikeṣu

Compound vaivadhika -

Adverb -vaivadhikam -vaivadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria